Original

सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः ।बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ॥ १५ ॥

Segmented

सुदक्षिणः च काम्बोजो दृढधन्वा च कौरवः बृहत्-बलः सुषेणः च शिबिः औशीनरः तथा

Analysis

Word Lemma Parse
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
pos=i
काम्बोजो काम्बोज pos=n,g=m,c=1,n=s
दृढधन्वा दृढधन्वन् pos=n,g=m,c=1,n=s
pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरः औशीनर pos=a,g=m,c=1,n=s
तथा तथा pos=i