Original

कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः ।समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥ १४ ॥

Segmented

कौरव्यः सोमदत्तः च पुत्राः च अस्य महा-रथाः समवेताः त्रयः शूरा भूरिः भूरिश्रवाः शलः

Analysis

Word Lemma Parse
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समवेताः समवे pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
भूरिः भूरि pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s