Original

मद्रराजस्तथा शल्यः सहपुत्रो महारथः ।रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥ १३ ॥

Segmented

मद्र-राजः तथा शल्यः सहपुत्रो महा-रथः रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तथा तथा pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
सहपुत्रो सहपुत्र pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रुक्माङ्गदेन रुक्माङ्गद pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
तथा तथा pos=i
रुक्मरथेन रुक्मरथ pos=n,g=m,c=3,n=s
pos=i