Original

सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा ।अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥ १० ॥

Segmented

सूर्यध्वजो रोचमानो नीलः चित्रायुधः तथा अंशुमान् चेकितानः च श्रेणिमन्त् च महा-बलः

Analysis

Word Lemma Parse
सूर्यध्वजो सूर्यध्वज pos=n,g=m,c=1,n=s
रोचमानो रोचमान pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
चित्रायुधः चित्रायुध pos=n,g=m,c=1,n=s
तथा तथा pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=a,g=m,c=1,n=s
pos=i
श्रेणिमन्त् श्रेणिमन्त् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s