Original

धृष्टद्युम्न उवाच ।दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।विविंशतिर्विकर्णश्च सहो दुःशासनः समः ॥ १ ॥

Segmented

धृष्टद्युम्न उवाच दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः विविंशतिः विकर्णः च सहो दुःशासनः समः

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
दुर्विषहो दुर्विषह pos=n,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुष्प्रधर्षणः दुष्प्रधर्षण pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
सहो सह pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s