Original

सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय ।दृढं धनुरनायम्यं कारयामास भारत ॥ ९ ॥

Segmented

सो ऽन्वेषमाणः कौन्तेयान् पाञ्चाल्यो जनमेजय दृढम् धनुः अनायम्यम् कारयामास भारत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्वेषमाणः अन्विष् pos=va,g=m,c=1,n=s,f=part
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अनायम्यम् अनायम्य pos=a,g=n,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s