Original

तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः ।तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ॥ ७ ॥

Segmented

तत्र भैक्षम् समाजह्रुः ब्राह्मीम् वृत्तिम् समाश्रिताः तान् च प्राप्तान् तदा वीराञ् जज्ञिरे न नराः क्वचित्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
समाजह्रुः समाहृ pos=v,p=3,n=p,l=lit
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
तदा तदा pos=i
वीराञ् वीर pos=n,g=m,c=2,n=p
जज्ञिरे ज्ञा pos=v,p=3,n=p,l=lit
pos=i
नराः नर pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i