Original

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥ ६ ॥

Segmented

ते तु दृष्ट्वा पुरम् तत् च स्कन्धावारम् च पाण्डवाः कुम्भकारस्य शालायाम् निवेशम् चक्रिरे तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
स्कन्धावारम् स्कन्धावार pos=n,g=m,c=2,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कुम्भकारस्य कुम्भकार pos=n,g=m,c=6,n=s
शालायाम् शाला pos=n,g=f,c=7,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i