Original

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।आनुपूर्व्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥ ५ ॥

Segmented

स्वाध्यायवन्तः शुचयो मधुराः प्रिय-वादिनः आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान् कुरु-नन्दनाः

Analysis

Word Lemma Parse
स्वाध्यायवन्तः स्वाध्यायवत् pos=a,g=m,c=1,n=p
शुचयो शुचि pos=a,g=m,c=1,n=p
मधुराः मधुर pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p