Original

पश्यन्तो रमणीयानि वनानि च सरांसि च ।तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ॥ ४ ॥

Segmented

पश्यन्तो रमणीयानि वनानि च सरांसि च तत्र तत्र वसन्तः च शनैः जग्मुः महा-रथाः

Analysis

Word Lemma Parse
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
रमणीयानि रमणीय pos=a,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
वसन्तः वस् pos=va,g=m,c=1,n=p,f=part
pos=i
शनैः शनैस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p