Original

तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं द्रौपदीमभ्युवाच ।नाम्ना च गोत्रेण च कर्मणा च संकीर्तयंस्तान्नृपतीन्समेतान् ॥ ३६ ॥

Segmented

तान् एवम् उक्त्वा द्रुपदस्य पुत्रः पश्चाद् इदम् द्रौपदीम् अभ्युवाच नाम्ना च गोत्रेण च कर्मणा च संकीर्तय् तान् नृपतीन् समेतान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पश्चाद् पश्चात् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
नाम्ना नामन् pos=n,g=n,c=3,n=s
pos=i
गोत्रेण गोत्र pos=n,g=n,c=3,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
संकीर्तय् संकीर्तय् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
नृपतीन् नृपति pos=n,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part