Original

एतत्कर्ता कर्म सुदुष्करं यः कुलेन रूपेण बलेन युक्तः ।तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि ॥ ३५ ॥

Segmented

एतत् कर्ता कर्म सु दुष्करम् यः कुलेन रूपेण बलेन युक्तः तस्य अद्य भार्या भगिनी मे इयम् कृष्णा भवित्री न मृषा ब्रवीमि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुलेन कुल pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
pos=i
मृषा मृषा pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat