Original

इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे पार्थिवाः सर्व एव ।यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं समर्पयध्वं खगमैर्दशार्धैः ॥ ३४ ॥

Segmented

इदम् धनुः लक्ष्यम् इमे च बाणाः शृण्वन्तु मे पार्थिवाः सर्व एव यन्त्र-छिद्रेण अभ्यतिक्रम्य लक्ष्यम् समर्पयध्वम् खगमैः दशार्धैः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
बाणाः बाण pos=n,g=m,c=1,n=p
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
यन्त्र यन्त्र pos=n,comp=y
छिद्रेण छिद्र pos=n,g=n,c=3,n=s
अभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
समर्पयध्वम् समर्पय् pos=v,p=2,n=p,l=lot
खगमैः खगम pos=n,g=m,c=3,n=p
दशार्धैः दशार्ध pos=a,g=m,c=3,n=p