Original

निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते ।रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ।वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥ ३३ ॥

Segmented

निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नो विशाम् पते रङ्ग-मध्य-गतः तत्र मेघ-गम्भीरया गिरा वाक्यम् उच्चैः जगाद इदम् श्लक्ष्णम् अर्थवद् उत्तमम्

Analysis

Word Lemma Parse
निःशब्दे निःशब्द pos=a,g=n,c=7,n=s
तु तु pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रङ्ग रङ्ग pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
मेघ मेघ pos=n,comp=y
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उच्चैः उच्चैस् pos=i
जगाद गद् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s