Original

स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।वारयामास सर्वाणि वादित्राणि समन्ततः ॥ ३२ ॥

Segmented

स तर्पयित्वा ज्वलनम् ब्राह्मणान् स्वस्ति वाच्य च वारयामास सर्वाणि वादित्राणि समन्ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तर्पयित्वा तर्पय् pos=vi
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
सर्वाणि सर्व pos=n,g=n,c=2,n=p
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
समन्ततः समन्ततः pos=i