Original

पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥ ३१ ॥

Segmented

पुरोहितः सोमकानाम् मन्त्र-विद् ब्राह्मणः शुचिः परिस्तीर्य जुहाव अग्निम् आज्येन विधिना तदा

Analysis

Word Lemma Parse
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
परिस्तीर्य परिस्तृ pos=vi
जुहाव हु pos=v,p=3,n=s,l=lit
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आज्येन आज्य pos=n,g=n,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
तदा तदा pos=i