Original

वीरकांस्यमुपादाय काञ्चनं समलंकृतम् ।अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ॥ ३० ॥

Segmented

वीर-कांस्यम् उपादाय काञ्चनम् समलंकृतम् अवतीर्णा ततो रङ्गम् द्रौपदी भरत-ऋषभ

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
समलंकृतम् समलंकृ pos=va,g=n,c=2,n=s,f=part
अवतीर्णा अवतृ pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s