Original

तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः ।कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥ ३ ॥

Segmented

तस्मै यथावत् सत्कारम् कृत्वा तेन च सान्त्विताः कथा-अन्ते च अभ्यनुज्ञाताः प्रययुः द्रुपद-क्षयम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
यथावत् यथावत् pos=i
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तेन तद् pos=n,g=m,c=3,n=s
pos=i
सान्त्विताः सान्त्वय् pos=va,g=m,c=1,n=p,f=part
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
द्रुपद द्रुपद pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s