Original

ततः समाजो ववृधे स राजन्दिवसान्बहून् ।रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥ २८ ॥

Segmented

ततः समाजो ववृधे स राजन् दिवसान् बहून् रत्न-प्रदान-बहुलः शोभितो नट-नर्तकैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
समाजो समाज pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिवसान् दिवस pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
रत्न रत्न pos=n,comp=y
प्रदान प्रदान pos=n,comp=y
बहुलः बहुल pos=a,g=m,c=1,n=s
शोभितो शोभय् pos=va,g=m,c=1,n=s,f=part
नट नट pos=n,comp=y
नर्तकैः नर्तक pos=n,g=m,c=3,n=p