Original

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥ २७ ॥

Segmented

ब्राह्मणैः ते च सहिताः पाण्डवाः समुपाविशन् ऋद्धिम् पाञ्चाल-राजस्य पश्यन्तः ताम् अनुत्तमाम्

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s