Original

महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥ २५ ॥

Segmented

महा-प्रसादान् ब्रह्मण्यान् स्व-राष्ट्र-परिरक्षिन् प्रियान् सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्रसादान् प्रसाद pos=n,g=m,c=2,n=p
ब्रह्मण्यान् ब्रह्मण्य pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
परिरक्षिन् परिरक्षिन् pos=a,g=m,c=2,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सुकृतैः सुकृत pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p