Original

तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः ।स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ॥ २३ ॥

Segmented

तत्र नाना प्रकारेषु विमानेषु सु अलंकृताः स्पर्धमानाः तदा अन्योन्यम् निषेदुः सर्व-पार्थिवाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नाना नाना pos=i
प्रकारेषु प्रकार pos=n,g=n,c=7,n=p
विमानेषु विमान pos=n,g=n,c=7,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
स्पर्धमानाः स्पृध् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निषेदुः निषद् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p