Original

असंबाधशतद्वारैः शयनासनशोभितैः ।बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥ २२ ॥

Segmented

असंबाध-शत-द्वारैः शयन-आसन-शोभितैः बहु-धातु-पिनद्ध-अङ्गैः हिमवत्-शिखरैः इव

Analysis

Word Lemma Parse
असंबाध असंबाध pos=a,comp=y
शत शत pos=n,comp=y
द्वारैः द्वार pos=n,g=m,c=3,n=p
शयन शयन pos=n,comp=y
आसन आसन pos=n,comp=y
शोभितैः शोभय् pos=va,g=m,c=3,n=p,f=part
बहु बहु pos=a,comp=y
धातु धातु pos=n,comp=y
पिनद्ध पिनद्ध pos=a,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
हिमवत् हिमवन्त् pos=n,comp=y
शिखरैः शिखर pos=n,g=m,c=3,n=p
इव इव pos=i