Original

ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥ २ ॥

Segmented

ततस् ते तम् महात्मानम् शुद्ध-आत्मानम् अकल्मषम् ददृशुः पाण्डवा राजन् पथि द्वैपायनम् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शुद्ध शुद्ध pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
द्वैपायनम् द्वैपायन pos=n,g=m,c=2,n=s
तदा तदा pos=i