Original

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ॥ १९ ॥

Segmented

कैलास-शिखर-प्रख्या नभः-तल-विलेखिन् सर्वतः संवृतैः नद्धः प्रासादैः सुकृत-उच्छ्रितैः

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
नभः नभस् pos=n,comp=y
तल तल pos=n,comp=y
विलेखिन् विलेखिन् pos=a,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
संवृतैः संवृ pos=va,g=m,c=3,n=p,f=part
नद्धः नह् pos=va,g=m,c=1,n=s,f=part
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
सुकृत सुकृत pos=a,comp=y
उच्छ्रितैः उच्छ्रि pos=va,g=m,c=3,n=p,f=part