Original

तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः ।चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥ १८ ॥

Segmented

तूर्य-ओघ-शत-संकीर्णः परार्ध्य-अगुरु-धूपितवान् चन्दन-उदक-सिक्तः च माल्य-दामैः च शोभितः

Analysis

Word Lemma Parse
तूर्य तूर्य pos=n,comp=y
ओघ ओघ pos=n,comp=y
शत शत pos=n,comp=y
संकीर्णः संकृ pos=va,g=m,c=1,n=s,f=part
परार्ध्य परार्ध्य pos=a,comp=y
अगुरु अगुरु pos=n,comp=y
धूपितवान् धूपय् pos=va,g=m,c=1,n=s,f=part
चन्दन चन्दन pos=n,comp=y
उदक उदक pos=n,comp=y
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part
pos=i
माल्य माल्य pos=n,comp=y
दामैः दाम pos=n,g=n,c=3,n=p
pos=i
शोभितः शोभय् pos=va,g=m,c=1,n=s,f=part