Original

प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।वितानेन विचित्रेण सर्वतः समवस्तृतः ॥ १७ ॥

Segmented

प्राकार-परिखा-उपेतः द्वार-तोरण-मण्डितः वितानेन विचित्रेण सर्वतः समवस्तृतः

Analysis

Word Lemma Parse
प्राकार प्राकार pos=n,comp=y
परिखा परिखा pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
द्वार द्वार pos=n,comp=y
तोरण तोरण pos=n,comp=y
मण्डितः मण्डय् pos=va,g=m,c=1,n=s,f=part
वितानेन वितान pos=n,g=n,c=3,n=s
विचित्रेण विचित्र pos=a,g=n,c=3,n=s
सर्वतः सर्वतस् pos=i
समवस्तृतः समवस्तृ pos=va,g=m,c=1,n=s,f=part