Original

प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥ १६ ॥

Segmented

प्रागुत्तरेण नगराद् भूमि-भागे समे शुभे समाज-वाटः शुशुभे भवनैः सर्वतो वृतः

Analysis

Word Lemma Parse
प्रागुत्तरेण प्रागुत्तर pos=a,g=n,c=3,n=s
नगराद् नगर pos=n,g=n,c=5,n=s
भूमि भूमि pos=n,comp=y
भागे भाग pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
समाज समाज pos=n,comp=y
वाटः वाट pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भवनैः भवन pos=n,g=n,c=3,n=p
सर्वतो सर्वतस् pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part