Original

ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः ।शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ॥ १५ ॥

Segmented

ततः पौर-जनाः सर्वे सागर-उद्धूत-निःस्वनाः शिशुमार-पुरम् प्राप्य न्यविशन् ते च पार्थिवाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पौर पौर pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सागर सागर pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
निःस्वनाः निःस्वन pos=n,g=m,c=1,n=p
शिशुमार शिशुमार pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
न्यविशन् निविश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p