Original

ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ।तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ॥ १४ ॥

Segmented

ब्राह्मणाः च महाभागा देशेभ्यः समुपागमन् ते ऽभ्यर्चिता राज-गणाः द्रुपदेन महात्मना

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
महाभागा महाभाग pos=a,g=m,c=1,n=p
देशेभ्यः देश pos=n,g=m,c=5,n=p
समुपागमन् समुपागम् pos=v,p=3,n=p,l=lun
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यर्चिता अभ्यर्च् pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s