Original

वैशंपायन उवाच ।इति स द्रुपदो राजा सर्वतः समघोषयत् ।तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥ १२ ॥

Segmented

वैशंपायन उवाच इति स द्रुपदो राजा सर्वतः समघोषयत् तत् श्रुत्वा पार्थिवाः सर्वे समीयुः तत्र भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
समघोषयत् संघोषय् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समीयुः समि pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s