Original

द्रुपद उवाच ।इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः ।अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ॥ ११ ॥

Segmented

द्रुपद उवाच इदम् सज्यम् धनुः कृत्वा सज्येन अनेन सायकैः अतीत्य लक्ष्यम् यो वेद्धा स लब्धा मद्-सुताम् इति

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सज्येन सज्य pos=a,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
अतीत्य अती pos=vi
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद्धा व्यध् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
लब्धा लभ् pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
इति इति pos=i