Original

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ॥ १० ॥

Segmented

यन्त्रम् वैहायसम् च अपि कारयामास कृत्रिमम् तेन यन्त्रेण सहितम् राजा लक्ष्यम् च काञ्चनम्

Analysis

Word Lemma Parse
यन्त्रम् यन्त्र pos=n,g=n,c=2,n=s
वैहायसम् वैहायस pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
कृत्रिमम् कृत्रिम pos=a,g=n,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
यन्त्रेण यन्त्र pos=n,g=n,c=3,n=s
सहितम् सहित pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
pos=i
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s