Original

वैशंपायन उवाच ।एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय ।राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्ताः प्रयाताः ते पाण्डवा जनमेजय राज्ञा दक्षिण-पाञ्चालान् द्रुपदेन अभिरक्षितान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
दक्षिण दक्षिण pos=a,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
अभिरक्षितान् अभिरक्ष् pos=va,g=m,c=2,n=p,f=part