Original

यो जातः कवची खड्गी सशरः सशरासनः ।सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥ ९ ॥

Segmented

यो जातः कवची खड्गी स शरः स शरासनः सु समिद्धे महा-बाहुः पावके पावक-प्रभः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
pos=i
शरः शर pos=n,g=m,c=1,n=s
pos=i
शरासनः शरासन pos=n,g=m,c=1,n=s
सु सु pos=i
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पावके पावक pos=n,g=m,c=7,n=s
पावक पावक pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s