Original

दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी ।धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥ ८ ॥

Segmented

दर्शनीय-अनवद्य-अङ्गी सुकुमारी मनस्विनी धृष्टद्युम्नस्य भगिनी द्रोण-शत्रोः प्रतापिनः

Analysis

Word Lemma Parse
दर्शनीय दर्शनीय pos=a,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
द्रोण द्रोण pos=n,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
प्रतापिनः प्रतापिन् pos=a,g=m,c=6,n=s