Original

एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः ।तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः ॥ ६ ॥

Segmented

एक-सार्थम् प्रयाताः स्मो वयम् अपि अत्र गामिनः तत्र हि अद्भुत-संकाशः भविता सु महा-उत्सवः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
सार्थम् सार्थ pos=n,g=m,c=2,n=s
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अत्र अत्र pos=i
गामिनः गामिन् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
हि हि pos=i
अद्भुत अद्भुत pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
सु सु pos=i
महा महत् pos=a,comp=y
उत्सवः उत्सव pos=n,g=m,c=1,n=s