Original

तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः ।क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥ ३ ॥

Segmented

तान् ऊचुः ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः क्व भवन्तो गमिष्यन्ति कुतो वा अगच्छत इति ह

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=2,n=p
क्व क्व pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
कुतो कुतस् pos=i
वा वा pos=i
अगच्छत गम् pos=v,p=2,n=p,l=lan
इति इति pos=i
pos=i