Original

युधिष्ठिर उवाच ।परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् ।भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥ २० ॥

Segmented

युधिष्ठिर उवाच परमम् भो गमिष्यामो द्रष्टुम् देव-महा-उत्सवम् भवद्भिः सहिताः सर्वे कन्यायाः तम् स्वयंवरम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=m,c=2,n=s
भो भो pos=i
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
द्रष्टुम् दृश् pos=vi
देव देव pos=n,comp=y
महा महत् pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कन्यायाः कन्या pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s