Original

ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः ।ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥ २ ॥

Segmented

ते प्रयाता नर-व्याघ्राः मात्रा सह परंतपाः ब्राह्मणान् ददृशुः मार्गे गच्छतः स गणान् बहून्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
परंतपाः परंतप pos=a,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मार्गे मार्ग pos=n,g=m,c=7,n=s
गच्छतः गम् pos=va,g=m,c=2,n=p,f=part
pos=i
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p