Original

अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः ।नियुध्यमानो विजयेत्संगत्या द्रविणं बहु ॥ १९ ॥

Segmented

अयम् भ्राता तव श्रीमान् दर्शनीयो महा-भुजः नियुध्यमानो विजयेत् संगत्या द्रविणम् बहु

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
दर्शनीयो दर्शनीय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
नियुध्यमानो नियुध् pos=va,g=m,c=1,n=s,f=part
विजयेत् विजि pos=v,p=3,n=s,l=vidhilin
संगत्या संगति pos=n,g=f,c=3,n=s
द्रविणम् द्रविण pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s