Original

दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् ।समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम् ॥ १८ ॥

Segmented

दर्शनीयान् च वः सर्वान् देव-रूपान् अवस्थितान् समीक्ष्य कृष्णा वरयेत् संगत्य अन्यतमम् वरम्

Analysis

Word Lemma Parse
दर्शनीयान् दर्शनीय pos=a,g=m,c=2,n=p
pos=i
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
वरयेत् वरय् pos=v,p=3,n=s,l=vidhilin
संगत्य संगम् pos=vi
अन्यतमम् अन्यतम pos=a,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s