Original

नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥ १६ ॥

Segmented

नटा वैतालिकाः च एव नर्तकाः सूत-मागधाः नियोधकाः च देशेभ्यः समेष्यन्ति महा-बलाः

Analysis

Word Lemma Parse
नटा नट pos=n,g=m,c=1,n=p
वैतालिकाः वैतालिक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नर्तकाः नर्तक pos=n,g=m,c=1,n=p
सूत सूत pos=n,comp=y
मागधाः मागध pos=n,g=m,c=1,n=p
नियोधकाः नियोधक pos=n,g=m,c=1,n=p
pos=i
देशेभ्यः देश pos=n,g=m,c=5,n=p
समेष्यन्ति समि pos=v,p=3,n=p,l=lrt
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p