Original

ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः ।प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥ १४ ॥

Segmented

ते तत्र विविधान् दायान् विजय-अर्थम् नरेश्वराः प्रदास्यन्ति धनम् गाः च भक्ष्यम् भोज्यम् च सर्वशः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
दायान् दाय pos=n,g=m,c=2,n=p
विजय विजय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नरेश्वराः नरेश्वर pos=n,g=m,c=1,n=p
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
धनम् धन pos=n,g=n,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i