Original

तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् ।गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥ ११ ॥

Segmented

ताम् यज्ञसेनस्य सुताम् स्वयंवर-कृत-क्षणाम् गच्छामहे वयम् द्रष्टुम् तम् च देव-महा-उत्सवम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
यज्ञसेनस्य यज्ञसेन pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
स्वयंवर स्वयंवर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
क्षणाम् क्षण pos=n,g=f,c=2,n=s
गच्छामहे गम् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
द्रष्टुम् दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देव देव pos=n,comp=y
महा महत् pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s