Original

स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा ।नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥ १० ॥

Segmented

स्वसा तस्य अनवद्य-अङ्गी द्रौपदी तनु-मध्यमा नीलोत्पल-समः गन्धो यस्याः क्रोशात् प्रवायति

Analysis

Word Lemma Parse
स्वसा स्वसृ pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
तनु तनु pos=a,comp=y
मध्यमा मध्यम pos=n,g=f,c=1,n=s
नीलोत्पल नीलोत्पल pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
गन्धो गन्ध pos=n,g=m,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
क्रोशात् क्रोश pos=n,g=m,c=5,n=s
प्रवायति प्रवा pos=v,p=3,n=s,l=lat