Original

मातृषष्ठास्तु ते तेन गुरुणा संगतास्तदा ।नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥ ९ ॥

Segmented

मातृ-षष्ठाः तु ते तेन गुरुणा संगताः तदा नाथवन्तम् इव आत्मानम् मेनिरे भरत-ऋषभाः

Analysis

Word Lemma Parse
मातृ मातृ pos=n,comp=y
षष्ठाः षष्ठ pos=a,g=m,c=1,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
नाथवन्तम् नाथवत् pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p