Original

ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ॥ ८ ॥

Segmented

ते तदा आशंसिरे लब्धाम् श्रियम् राज्यम् च पाण्डवाः तम् ब्राह्मणम् पुरस्कृत्य पाञ्चाल्याः च स्वयंवरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
आशंसिरे आशंस् pos=v,p=3,n=p,l=lit
लब्धाम् लभ् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पाञ्चाल्याः पाञ्चाली pos=n,g=f,c=6,n=s
pos=i
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s