Original

तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः ।पाद्येन फलमूलेन पौरोहित्येन चैव ह ॥ ७ ॥

Segmented

तान् धौम्यः प्रतिजग्राह सर्व-वेद-विदाम् वरः पाद्येन फल-मूलेन पौरोहित्येन च एव ह

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
धौम्यः धौम्य pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पाद्येन पाद्य pos=n,g=n,c=3,n=s
फल फल pos=n,comp=y
मूलेन मूल pos=n,g=n,c=3,n=s
पौरोहित्येन पौरोहित्य pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
pos=i