Original

तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते ।तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥ ६ ॥

Segmented

तत उत्कोचकम् तीर्थम् गत्वा धौम्य-आश्रमम् तु ते तम् वव्रुः पाण्डवा धौम्यम् पौरोहित्याय भारत

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्कोचकम् उत्कोचक pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
धौम्य धौम्य pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
वव्रुः वृ pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
पौरोहित्याय पौरोहित्य pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s